सपाद-सार्ध-पादोन (सवा, आधा (साढ़े), पौन)।
चतुर्थांशः ‘पाद’ इति अर्धाश: च ‘अर्ध’ इति कथ्यते । अतो हि सवा’ इत्यस्य कृते संस्कृते ‘सपाद’ इति, ‘साढ़े’ इत्यस्य कृते ‘सार्ध’ इति, ‘पौन’ इत्यस्य कृते च ‘पादोन’ इति शब्दः प्रयुज्यते। यथा
(चतुर्थाश ‘पद’ और ‘अर्धांश को अर्ध कहा जाता है। इसी प्रकार ही सवा’ इसके लिए संस्कृत में ‘सपाद,’ ‘साढ़े इसके लिए सार्ध और ‘पौन’ इसके लिए ‘पादोन’ शब्द प्रयुक्त किया जाता है। अर्थात् ‘सवा’ के लिए ‘सपाद’, साढ़े के लिए ‘सार्ध’ तथा पौन के लिए पादोन शब्द का प्रयोग किया जाता है।)
अब सवा चार बजे हैं। अधुना सपादचतुर्वादनम् अस्ति।
अब साढ़े चार बजे हैं। अधुना सार्धचतुर्वादनम् अस्ति।
अब पौने चार बजे हैं। अधुना पादोनचतुर्वादनम् अस्ति।