SANSKRIT MOCK TEST

प्रश्न -1संस्कृतशिक्षणस्य उद्देश्यानि सन्ति😕
(A)
भारतीयसंस्कृतेः ज्ञानम्
(B)
शुद्धोच्चारणम्
(C)
स्मरणशक्तेः वर्धनम्
(D)
सर्वाणि

प्रश्न
-2
संस्कृतशिक्षणस्य
प्राचीनपद्धतिः
वर्तते
(A)
भण्डारकरः
पद्धतिः
(B)
पाठशालापद्धतिः
(C)
पाठ्यपुस्तकपद्धतिः
(D)
सम्भाषणपद्धतिः

प्रश्न-3मौखिक
परीक्षायाः
प्रकाराणि
सन्ति?
(A)
शलाकापरीक्षा
(B)
शास्त्रार्थम्
(C)
भाषणम्
(D)
सर्वाणि

प्रश्न-4 चतुर्विधभाषाकौशलेषु
द्वितीयकौशलम्
अस्ति
(A)
श्रवणम्
(B)
सम्भाषणम्
(C)
पठनम्
(D)
लेखनम्

प्रश्न  -5 श्रवणकौशलस्य
प्रमुखम्
साधनम्
अस्ति
(A)
श्यामपट्टः
(B)
पुस्तकम्
(C)
गुरुमुखम्
(D)
चित्रम्

प्रश्न-6 सस्वरपठनम्
आवश्यकम्
अस्ति
(A)
शुद्धोच्चारणार्थम्
(B)
भावग्रहणार्थम्
(C)
काठिन्यनिवारणार्थम्
(D)
प्रश्नानाम्
समाधानाय

प्रश्न -7संस्कृतशिक्षणे
कानि
उपकरणानि
प्रयुक्तानि
सन्ति?
(A)
केवल
श्रव्योपकरणानि
(B)
केवल
दृश्योपकरणानि
(C)
चित्राणि
(D)
दृश्यश्रव्योपकरणानि

प्रश्न
-8
अनुवादशिक्षणस्य
विधयः
सन्ति
(A)
पुस्तकविधिः
(B)
द्विभाषीविधिः
(C)
तुलना एवं अनुकरणविधिः
(D)
सर्वाः

प्रश्न
-9
संस्कृतशिक्षणे
परम्परागत
सहायकोपकरणम्
अस्ति
(
)
दूरदर्शनम्
(
)
श्यामपट्टः
(
)चित्रम्
(
)आकाशवाणी

प्रश्न
-10
संस्कृतभाषायाम्
स्वराः
सन्ति
(A)
य्
व्
र्
ल्
(B)
श्
ष्
स्
ह्
(C)




(D)
ञ्
ण्
न्
म्

प्रश्न
-11
संस्कृतभाषा
सर्वाधिकसमीचीना
भाषा
कथ्यते
(A)
दूरदर्शनार्थम्
(B)
संगणकार्थम्

(C)
चित्रार्थम्
(D)
ध्वनिविस्तारकयंत्रार्थम्

प्रश्न
-12
पाठयोजनाया
आविर्भावः
अभवत्
(A)
समाजशास्त्रेण
(B)
संस्कृतेन
(C)
गेस्टाल्टमनोविज्ञानेन
(D)
अर्थशास्त्रेण

प्रश्न
-13
संस्कृतशिक्षणे
मौखिकाभिव्यक्तेः
साधनमस्ति
(A)
कवितापाठः
(B)
कथावाचनम्
(C)
चर्चा
परिचर्चा
(D)
सर्वाणि

प्रश्न
-14
याञ्चाइत्यस्य सन्धि विच्छेदोsस्ति
. यात् + ञा
. याच् + ञा
.  याच् + ना
.  यात् + ना

 

 प्रश्न
-15
शिक्षणशब्दे
मूलधातु
वर्तते
(A)
शिक्ष
(B)
शिक्ष्
(C)
शिक्षस्
(D)
शिक्षा

प्रश्न 16-“वटवृक्षःपदे सन्धि विच्छेद किम् भवति?
(1)
वटो + वृक्षः
(2)
वट + वृक्षः
(3)
वटो + ऋक्षः
(4)
वट + ऋक्षः

प्रश्न 17लभ्+स्यते संधिरस्ती?
(1)
ष्टुत्व
(2)
चर्त्व
(3)
जशत्व
(4)
पुर्वस्वर्ण

प्रश्न 18- बाभ्रव्यम् संधि विच्छेद किम् भवति?
(1)  
बाभृ +व्यम्
(2)
बाभ्रो + व्यम्
(3)
बाभ्रो + वयम
(4)
बाभ्रो + यम्

प्रश्न 19-याच्ञा का संधि विच्छेद है ?
(1).
या+ च्ञा
(2).
यान्+ चा
(3).
याच्+ञा
(4).
याच्+ना

 

प्रश्न 20-दुष्टः का संधि विच्छेद है?
(1)
दुस्+ तः
(2).
दुष्+ तः
(3).
दुस्+  टः
(4).
कोई नही

TEST SOLUTION  

Spread the love

One thought on “SANSKRIT MOCK TEST

Leave a Reply

Your email address will not be published. Required fields are marked *

You cannot copy content of this page