वाक्य रचना अशुद्धि शोधनम्

वाक्य रचना आशुद्धि शोधनम्.

संस्कृत में कारक, विभक्ति, समास, सन्धि, प्रत्यय, लिङ्ग आदि में सही ज्ञान के अभाव के कारण अशुद्धियाँ होती हैं। उनके निवारण के लिए अभ्यास करना चाहिए। 

 

 

1. कर्ता तथा क्रिया के समन्वय सम्बन्धी अशुद्धियाँ –
(i) वाक्य में कर्ता जिस पुरुष, वचन और लिङ्ग का होता है, क्रिया भी उसी के अनुरूप उसी पुरुष, वचन और लिंग की होनी चाहिए ।
(ii) अस्मद् (अहम्, आवाम्, वयम्) के साथ उत्तम पुरुष की क्रिया होती है ।
(iii) युष्मद् (त्वम्, युवाम्, यूयम्) के साथ मध्यम पुरुष की क्रिया होती है ।
(iv) अस्मद् और युष्मद् के अतिरिक्त सभी के साथ प्रथम पुरुष की क्रिया होती है ।
(v) ‘भवत्’ (आप) के साथ प्रथम पुरुष की क्रिया होती है।
(vi) यदि भिन्न पुरुषों के कर्ता च (और) से जुड़े हों तो क्रिया श्रेष्ठतम पुरुष के अनुसार होती है ।
(vii) उक्त सभी में क्रिया का वचन कर्ता की संख्या के अनुसार होता है अर्थात् एक होने पर एकवचन, दो होने पर द्विवचन और दो से अधिक होने पर बहुवचन की क्रिया होती है ।
(viii) विभिन्न पुरुषों के कर्ता वा (अथवा) से जुड़े हों तो क्रिया निकटतम (अन्तिम) कर्ता के पुरुष व वचन के अनुसार ही होती है ।

उदाहरण
अशुद्ध वाक्य                                      शुद्ध वाक्य
बालकाः विद्यालयं गच्छति ।                  बालकाः विद्यालयं गच्छन्ति ।
अहं करोति ।                                     अहं करोमि ।
त्वं कुत्र गच्छति ?                               त्वं कुत्र गच्छसि ?
भवान् किं पठसि ?                             भवान् किं पठति ?
रामः त्वं च गच्छतः ।                           राम: त्वं च गच्छथः ।

 

2. वचन सम्बन्धी अशुद्धियाँ
छात्रौ पठन्ति ।                                      छात्राः पठन्ति ।
नायिका नृत्यन्ति ।                                  नायिका नृत्यति ।
भवन्तः वदति ।                                     भवान् वदति ।
अश्वः द्रुतगत्या धावन्ति ।                          अश्वाः द्रुतगत्या ‘धावन्ति ।
साधवः तत्र गच्छतु ।                              साधुः तत्र गच्छतु ।

3. लिङ्ग सम्बन्धी अशुद्धियाँ –
देवदत्त: मम मित्रः अस्ति ।                      देवदत्त: मम मित्रम् अस्ति ।
वृक्षात् फलाः पतन्ति ।                            वृक्षात् फलानि पतन्ति ।
मातृवत् परदारासु ।                               मातृवत् परदारेषु ।
अग्नि: शीतला अस्ति ।                            अग्नि: शीतलः अस्ति ।
एषा कन्या गुणवान् अस्ति ।                     एषा कन्या गुणवती अस्ति ।

 

4. गणना सम्बन्धी अशुद्धियाँ-संख्या का लिंग, वचन भी विशेष्य (वस्तु) के अनुसार ही होना चाहिए ।
एकः बालिका हसति ।                            एका बालिका हसति ।
द्वौ बालिके नृत्यत: ।                               द्वे बालिके नृत्यत: ।
एकः फलं पतति ।                                  एकं फलं पतति ।
मह्यं त्रयः फलानि यच्छ ।                         मह्यं त्रीणि फलानि यच्छ ।
तस्य चत्वारि पुत्राः सन्ति ।                       तस्य चत्वारः पुत्राः सन्ति ।

5. विशेषण-विशेष्य सम्बन्धी अशुद्धियाँ-विशेषण का लिंग-वचन भी विशेष्य के अनुसार ही होना चाहिए, अन्यथा
अशुद्ध माना जाएगा ।
सर्वाः मृगाः धावन्ति ।                            सर्वे मृगा: धावन्ति ।
इमे फलानि मधुराः सन्ति ।                    इमानि फलानि मधुराणि सन्ति ।
तस्य पली गुणवान् अस्ति ।                    तस्य पत्नी गुणवती अस्ति ।
तस्य कलत्रं गुणवती अस्ति ।                  तस्य कलत्रं गुणवत् अस्ति ।
सर्वे महिलाः पुत्रान् इच्छन्ति ।                 सर्वाः महिलाः पुत्रान् इच्छन्ति ।

 

6. पुरुष सम्बन्धी अशुद्धियाँ – संस्कृत में कर्तृवाच्य के वाक्यों में तिङन्त क्रिया का पुरुष तथा वचन कर्ता के पुरुष और वचन के अनुसार होता है । जैसे- यज्ञदत्तः पुस्तकं पठसि । प्रस्तुत उदाहरण में कर्ता प्रथम पुरुष एकवचन का है तथा क्रिया मध्यम पुरुष एकवचन की है, अतः अशुद्ध है । इसका शुद्ध रूप होगा – यज्ञदत्त: पुस्तकं पठति । अस्मद् (अहम्, आवाम्, वयम्) उत्तम पुरुष, युष्मद् (त्वम्, युवाम्, यूयम्) मध्यम पुरुष तथा शेष सभी प्रथम पुरुष कर्ता हैं ।

उदाहरण –
मयूराः नृत्यथ ।                              मयूरा: नृत्यन्ति ।
बालिका अत्र आगच्छसि ।               बालिका अत्र आगच्छति
तौं पुस्तकं पठति ।                        तौ पुस्तकं पठतः ।
आवां पुस्तकं पठथः ।                   आवां पुस्तकं पठावः ।
वयं रक्षन्ति ।                                वयं रक्षामः ।
भवान् कुत्र गच्छसि ?                    भवान् कुत्र गच्छति ।
भवन्तौ अत्र तिष्ठथः ।                     भवन्तौ अत्र तिष्ठतः ।
भवन्तः पाठं स्मरथ ।                     भवन्त: पाठं स्मरन्ति ।
सा कुत्र वसामि ?                         सा कुत्र वसति ?

7. लकार सम्बन्धी अशुद्धियाँ–वाक्य को समझकर उचित लकार का ही प्रयोग करना चाहिए । जैसे –
सः एवः दशरं गच्छति ।                    सः श्वः नगरं गमिष्यति ।
अहं ह्यः चित्रपटं द्रक्ष्यामि ।               अहं ह्य: चित्रपटम् अपश्यम् ।
देवद: अहा अत्रैव अतिष्ठत् ।            देवदत्तः अद्य अत्रैव तिष्ठति ।
वयं परश्वः तत्र न अगच्छाम ।           वयं परश्वः तत्र न गमिष्यामः ।
त्वम् अद्यैव ग्रामं गच्छति ।              त्वम् अद्यैव ग्रामं गच्छ ।

8. कारक सम्बन्धी अशुद्धियाँ-कर्ता, कर्म आदि कारकों में उचित विभक्ति का प्रयोग भाषा की शुद्धता के लिए अपेक्षित
है तथा उपपद विभक्तियों का भी ज्ञान परमावश्यक है, अन्यथा वाक्य तो अशुद्ध होता ही है, साथ ही अर्थ का अनर्थ भी
हो जाता है । यहाँ सभी विभक्तियों के उदाहरण पृथक्-पृथक् दिए जा रहे हैं –

 

(i) कर्म कारक या द्वितीया विभक्ति
व्याघ्रः मृगेषु हन्ति ।                                व्याघ्रः मृगान् हन्ति ।
सिंह: शाधकाः व्यापादयति ।                     सिंहः शावकान् व्यापादयति ।
अहं तुभ्यं न पश्यामि ।                             अहं त्वाम् न पश्यामि ।
स: गुरवे प्रणमति ।                                  सः गुरुं प्रणमति ।
ग्रामस्य परितः जलम् अस्ति ।                    ग्रामं परित: जलम् अस्ति ।

(ii) तृतीया विभक्ति (करण कारक), सम्बन्धी अशुद्धियाँराम:
शरात् रावणं हन्ति ।                                 रामः शरेण रावणं हन्ति ।
आवां कन्दुकात् क्रीडामः ।                       आवां कन्दुकेन क्रीडामः ।
रामः ग्रन्थः पठ्यते ।                                 रामेण ग्रन्थः पठ्यते ।
सः स्वपितुः सह आपणं गच्छति ।                स: स्व पित्रा सह आपणं गच्छति ।
शिक्षकः पादात् खञ्जः ।                             शिक्षकः पादेन खञ्जः ।

(iii) चतुर्थी विभक्ति (सम्प्रदान कारक) सम्बन्धी अशुद्धियाँ
सः पुष्पान् स्पृहयति ।                               स: पुष्पेभ्यः स्पृहयति ।
धनिकः निर्धनं भोजनं ददाति ।                   धनिकः निर्धनाय भोजनं ददाति ।
नृपः विप्रान् धनं वितरति ।                         नृपः विप्रेभ्यः धनं वितरति ।
माम् मोदकं रोचते ।                                 मह्यं मोदकं रोचते ।
कः मित्रं द्रुह्यति ।                                     कः मित्राय द्रुह्यति ?

(iv) पञ्चमी विभक्ति (अपादान कारक),सम्बन्धी अशुद्धियाँ
मानवः सिंहेन बिभेति ।                            मानवः सिंहात् बिभेति ।
सुमित्रं पापेन निवारयति ।                         सुमित्रं पापात् निवारयति ।
शिष्यः आचार्येण बिभेति ।                        शिष्यः आचार्यात् बिभेति ।
ग्रामस्य बहिर् एकम् उद्यानम् ।                 ग्रामात् बहिर् एकम् उद्यानम् ।
ब्रह्मणी प्रजाः प्रजायन्ते ।                          ब्रह्मणः प्रजा: प्रजायन्ते ।

 

(v) षष्ठी विभक्ति सम्बन्धी अशुद्धियाँ –
बालकः मातरम् स्मरति ।                      बालकः मातुः स्मरति ।
अर्जुनः पाण्डुना पुत्रः आसीत् ।              अर्जुनः पाण्डोः पुत्रः आसीत् ।
देवदत्तः अन्नाय हेतोः वसति ।                देवदत्त; अन्नस्य हेतोः वसति ।
सर्वैः पित्रा आज्ञा पालनीया ।                  सर्वेः पितुः आज्ञा पालनीया ।

(vi) सप्तमी विभक्ति (अधिकरण कारक) सम्बन्धी अशुद्धियाँ

सः मया वैरं विदधाति ।                                     सः मयि वैरं विदधाति ।
बालकः कार्यस्य कुशलः अस्ति ।                         बालकः कार्ये कुशलः अस्ति ।
शिष्यः अध्ययनेन रतः ।                                     शिष्यः अध्ययने रतः ।
सूर्यस्य अस्तंगते छात्रा: गृहम् आगच्छन् ।              सूर्ये अस्तंगते छात्राः गृहम् आगच्छन् ।
शिष्यः गुरोः भक्तिं करोति ।                               शिष्यः गुरौ भक्ति करोति ।

अधोलिखितवाक्ये शुद्धे कृत्वा लेखनीये। (निम्नलिखित दो-दो वाक्यों को शुद्ध करके लिखना चाहिए-)

1. (i) सा छात्रः अस्ति ।
(ii) सः प्रतिदिनं स्वकर्मं निष्ठया करोति ।
उत्तरम्:
(i) सः
(ii) स्वकर्म ।

2. (i) सः सम्यक् चित्रान् निर्माति ।
(ii) तस्य पितरौ तेन स्निह्यतः ।
उत्तरम्:
(i) चित्राणि
(ii) तस्मिन् ।

3. (i) प्रद्युम्नः पितुः सह आपणं गच्छति
(ii) धनस्य विना कुतः सुखम् ।
उत्तरम्:
(i) पित्रा
(ii) धनं ।

4. (i) अलं विवादात् ।
(ii) धिङ् मूर्खाय ।
उत्तरम्:
(i) विवादेन
(ii) मूर्खम् ।

 

5. (i) मम माता आपणं गच्छसि ।
(ii) अहं श्व: जयपुरं गच्छामि ।
उत्तरम्:
(i) गच्छति
(ii) गमिष्यामि ।

6. (i) रामः फलानि अखादन् ।
(ii) त्वम् अधुना किं करोति ?
उत्तरम्:
(i) अखादत्
(ii) करोषि ।

7. (i) सः बालिका जलं पिबति ।
(ii) मम सह तेऽपि गच्छन्ति ।
उत्तरम्:
(i) सा
(ii) मया ।

8. (i) किं सा ह्यः आगमिष्यति ?
(ii) किम् अहम् अपि चलिष्यति ?
उत्तरम्:
(i) आगच्छत्
(ii) चलिष्यामि ।

9. (i) सः बालकः खादसि ।
(ii) सः बालिका अस्ति ।
उत्तरम्:
(i) खादति
(ii) सा ।

10. (i) त्वं कुत्र, गच्छति ?
(ii) मम सह मम मित्रम् अपि गच्छति ।
उत्तरम्:
(i) गच्छसि
(ii) मया ।

11. (i) किं सः ह्यः आगमिष्यति ?
(ii) किं तव सह सोऽपि आगमिष्यति ?
उत्तरम्:
(i) श्वः
(ii) त्वया ।

 

12. (i) ताः अत्र फलं खादतः ।
(ii) सः अपि खादिष्यसि ।
उत्तरम्:
(i) ते (ii) खादिष्यति ।

13. (i) वर्षायां जनाः सर्वत्र हरीतिमां पश्यति ।
(ii) सर्वाः जनाः वर्षायाः स्वागतं कुर्वन्ति ।
उत्तरम्:
(i) पश्यन्ति ।
(ii) सर्वे ।

14. (i) वर्षा-ऋते मयूराः नृत्यन्ति ।
(ii) त्वम् अपि वर्षायाः अभिनन्दनं करोतु ।
उत्तरम्:
(i) वर्षा-ऋतौ
(ii) कुरु ।

15. (i) समर्थः मम मित्रः अस्ति ।
(ii) सः प्रतिदिनं क्रीडनाय क्रीडाङ्गणाय गच्छति
उत्तरम्:
(i) मित्रम्
(ii) क्रीडाङ्गणं ।

16. (i) श्वः अहम् अपि तेन सह अगच्छम् ।
(ii) सः प्रतिदिनं गुरून् प्रणमत् ।
उत्तरम्:
(i) ह्यः
(ii) प्रणमति ।

17. (i) एषः मम पुस्तकम् अस्ति ।
(ii) अहं गणेशाय नमामः ।
उत्तरम्:
(i) एतत्
(ii) नमामि ।

18. (i) अद्य मया ने लिखामि ।
(ii) श्वः रविवासरः आसीत् ।
उत्तरम्:
(i) लिख्यते
(ii) भविष्यति ।

vilom shabd

19. (i) मम मित्रः मूर्खम् अस्ति ।

(ii) रवीन्द्रः मया पुस्तकं पठति ।
उत्तरम्:
(i) मित्रं
(ii) मम ।

20. (i) वयं गुरुं नमामि ।
(ii) चत्वारः बालिकाः नृत्यन्ति ।
उत्तरम्:
(i) नमामः
(ii) चतस्रः ।

अधोलिखितेषु वाक्येषु स्थलाक्षराः अशुद्धाः सन्ति। तान् स्थूलाक्षरान् शुद्धीकृत्य सम्पूर्ण वाक्यं पुनः लिखत।
(निम्नलिखित वाक्यों में स्थूलाक्षर अशुद्ध हैं। उन स्थूलाक्षरों को शुद्ध करके सम्पूर्ण वाक्य पुनः लिखिए।)

1. (i) अद्यत्वे वयं सर्वाणि कार्याणि संगणकयन्त्रेण एव क्रियन्ते।
(ii) सी बालकः भोजनं खादति।

2. (i) त्वया सह के गच्छति?
(ii) किं सा श्वः आगच्छत?

3. (i) सः अपि खादिष्यसि।
(ii) सः बालकः खादसि।

4. (i) त्वं कुत्र गच्छामि? ।
(ii) किं सा ह्यः आगमिष्यति?

5. (i) सः अपि जलं पारस्यसि।
(ii) कुतुबमीनारे वयं बहून् जनाः अपश्याम ।

6. (i) तेषु अनेकाः उपरि गच्छन्ति स्म।
(ii) वयम् एकः छायायुक्त-वृक्षस्य अधः भोजनं अकुर्वन्।

7. (i) ते बालिकाः गृहस्य बहिः क्रीडन्ति ।
(ii) अहं स्वकर्मं सदा निष्ठया करोमि।

8. (i) माता बालिकेभ्यः क्रुध्यन्ति।
(ii) वयं सर्वे प्रातः उद्यानं गच्छन्ति।

9. (i) तत्र अनेकाः पुष्पाणि सन्ति।
(ii) पुष्पैः वायु सुरभिताः भवति ।

10. (i) किं त्वम् अपि खादिष्यति?
(ii) सः बालिका अस्ति।
उत्तरमाला:
1. (i) अद्यत्वे वयं सर्वाणि कार्याणि संगणकयंत्रेण एवं कुर्मः।
(ii) सः बालकः भोजनं खादति।

2. (i) त्वया सह के गच्छन्ति।
(ii) किं सा श्वः आगमिष्यति?

3. (i) सः अपि खादिष्यति।
(ii) सः बालकः खादति।

4. (i) अहं कुत्र गच्छामि?
(ii) कि सा ह्यः आगच्छत्।

5. (i) सः अपि जलं पास्यति।
(ii) कुतुबमीनारे वयं बहून् जनान् अपश्याय।

6. (i) तेषु अनेके उपरि गच्छन्ति स्म।
(ii) वयम् एकः छायायुक्त-वृक्षस्य अधः भोजनम् अकुर्म।

7. (i) ते बालिका: गृह्यत् बहिः क्रीडन्ति।global world academy
(ii) अहं स्वकर्म सदा निरूष्ठया करोमि।

8. (i) माता बालिकेभ्यः क्रुध्यति।
(ii) वयं सर्वे प्रात: उद्यानं गच्छामः।

9. (i) तत्र अनेकानि पुष्पाणि सन्ति।
(ii) पुष्पैः वायुः सुरभितः भवति।

10. (i) किं त्वम् अपि खादिष्यसि?
(ii) सा बालिका अस्ति।

channel link .. visit our channel

click here

 

 

Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *

You cannot copy content of this page