संस्कृत के प्रमुख 500 पर्यायवाची शब्द

Sanskrit व्याकरण पर्यायवाची शब्दः

उपयुक्तं विकल्पं चित्वा रिक्त स्थानानि पूरयत (उपयुक्त विकल्प चुनकर रिक्त स्थानों की पूर्ति कीजिए)
(i) अत्र ‘माता’ इति पदस्य पर्यायवाचि पदम् अस्ति………..।
(अ) तनया
(ब) स्वसृ
(स) जननी
(द) भगिनि।
उत्तर:
(स) जननी

(ii) ……………. ‘तडाग’ पदस्य पर्यायं नास्ति।
(अ) सरोवर:
(ब) हृदः
(स) सर:
(द) तमालः।
उत्तर:
(द) तमालः।

(iii) एतेषु ‘गंगा’ पदस्य पर्यायवाचि पदं नास्ति।
(अ) भागीरथी
(ब) देवनदी
(स) गायत्री
(द) सुरसरिः।
उत्तर:
(स) गायत्री

 

(iv) मेघ पदस्य पर्यायवाचि पदं नास्ति………..।
(अ) जलाशयः
(ब) जलद्ः
(स) पयोदः
(द) नीरदः।
उत्तर:
(अ) जलाशयः

(v) ‘जलम’ इति पदस्य पर्यायवाचि पदम् भवति……………..।
(अ) वारि
(ब) ज्वाल:
(स) शीतः
(द) अनलः।
उत्तर:
(अ) वरि

शब्द पर्यायवाची

शब्द सखा – मित्रं, सुहृद, सहचरः, संगिन्।
गौ: – सुरभिः, धेनुः, पयस्विनी, हविर्धानी।
नदी – निम्नगा, गिरितनया, सरित, निर्झरिणी।
देवताः – अमरः, देवः, असुरारि:, सुरः, निर्जर:।
कमलम् – पंकजम्, नीरजम्, अम्बुजम्, सरोजम्, सरोरुहम्।
अग्नि – पावकः, बहिः, अनल, हुताशन:।
नेत्रम् – अक्षि, चक्षुः, दृक्, लोचनम्, नयनम्।
अश्वः – ह्य, तुरंगः, घोटकः, सैन्धवः, वाजी।
पक्षी – खगः, विहग:, द्विज, विहंगमः।
पवनः – अनिलः, समीरः, वातः, वायुः, मारुतः, गन्धवः।
पृथ्वी – भूमिः, अवनि:, मही, धरा, वसुन्धरा, वसुधा।
जलम् – वारि, नीरम्, सलिलम्, अम्बु, तोयम्।
गंगा – भागीरथी, मन्दाकिनी, देवनदी, सुरनदी।
वृक्षः – द्रुमः, तरु:, पादपः, विटपः, महीरुहः।
पुष्पम् – प्रसूनम्, कुसुमम्, सुमन्त:, मामथम्।
दुग्धम् – पयः, गोरस:, क्षीरम्, पेयः।
पुत्र – सुतः, तनयः, आत्मजः, तनुज:, सूनुः।
पुत्री – तनया, सुता, आत्मजा, दुहिता, तनुजा।
वानरः – कपिः, हरिः, मर्कटः, शाखामृगः, प्लवंग।
माता – जननी, अम्बा, जन्मदात्री, प्रसू, जनयित्री।
पुरुषाः – जनः, मनुष्यः, मानव:, मनुजः, नरः।
चन्द्रमा – इन्दुः, निशाकरः, विधुः, सुधाकरः, मयंक:।
पर्वतः – गिरिः, महीधरः, अचलः, भूधरः, शैलः।
राजा – भूपतिः, नृपः, अधिपतिः, नरेशः, नृपतिः।
रात्रि – निशा, यामिनी, त्रियामा, विभावरी, रजनी।
हंस – मरालः, चक्रांग, कलहंसः, नीरक्षीर-विवेचकः।
पत्नी. – भार्या, दारा, प्रिया, प्रियतमा, गृहिणी।
लक्ष्मी – विष्णुप्रिया, श्रीः, कमला, इन्दिरा, पद्मा, रमा।
सिंहः – मृगेन्द्रः, हरिः, केशरी।
हरिण – मृगः, कृष्णसारः, सारंग।
फल – शस्यं, प्रसवः, उत्पन्नं, लाभ: प्राप्तिः, परिणामः।
बालक – पुत्र:, बालः, शिशुः, माणवः, वटुः, वटुक;।
आकाश:- नभः, गगनम्, व्योम, अन्तरिक्षम्, अम्बरम्।
अध्यापकः- शिक्षकः, गुरुः आचार्यः, उपाध्यायः।
दिनम् – वासरः, दिवसः, दिवा, अह्न, वारः।
भगवान् – ईश्वरः, परमेश्वरः, परमात्माः, प्रभुः, ईशः।
भ्रमरः – अलिः, मिलिन्द, द्विरेफः, मधुपः।
सर्पः – अहिः, नाग, सरीसृपः।
पत्थर – प्रस्तर:, शिलाः, अश्मन्, ग्रावन्, पाषाण: उपलः।
रवि – भानुः, अर्कः, आदित्यः भास्करः, दिवाकरः।
पिता – तातः, प्रसवितृ, जनयितु, जनितू, जन्मदः।

प्रश्न 1.
निम्नलिखित शब्दों के तीन-तीन पर्यायवाची शब्द लिखो
1. पृथ्वी
2. पर्वत:
3. आकाशः
4. जलम्
5. नदी
6. सूर्यः
7. धनिकः
8. युवकः
9. पुष्प
10. हस्त
11. नेत्र
12. खग:
13. शिक्षकः
14. मयूरः
15. सिंह
16. मकर:
17. कपोत:
18. मूषक:
19. रजक:
20. ताल:
21. भ्रमर
उत्तर:
1. भूमिः, अवनिः, मही।

 2. गिरिः, महीधरः, अचलः। 

3.नभ:, व्योमः, अम्बरम्। 

4. वारि, नीरम्, अम्बु। 

5. सरित्, निम्नगा, निर्झरिणी।

 6. रविः, दिनकरः, भानुः। 

7. धनिन्, धनाढ्य, धनशालिन्।

 8. तरुण, तलुन, वयस्कः। 

9, कुसुम, प्रसून, फूल। 

10. करः, पाणिः, शयः।

 11. लोचनं, नयनं, ईक्षणं।

 12. पक्षिन्, अंडज:, द्विजः। 

13. अध्यापकः, गुरु:, उपाध्यायः।

 14. मोर, बहिणः, किन्।

 15. हरिः, हर्यक्ष:, मृगेन्द्रः। 

16. मगरमच्छ, नक्र:, घड़ियालः। 

17. कलरवः, पारावतः, छेदः। 

18. खनकः, उंदूरा, मूर्षिकार। 

19. धावकः, कर्मकीलकः, शौचैय। 

20. तृणराजः, मधुरस, आसबदुः।

 21. अलिः, मिलिन्दः, मधुपः

1. स्वर्गः नाकः, सुरलोकः, देवलोकः, त्रिशालयः
2. देवता अमरः, निर्जरः, देवः, तुरः आदित्यः
3. असुरः दैत्यः, दनुजः, दून्द्रारिः, दानवः, राजतः
4. ब्रह्मा आत्ममूः, सुरज्येष्ठः, पितामहः, हिरण्यगर्भः
5. विष्णु नारायणः, दामोदरः. गोविन्दः, गरुड़ध्वजः
6. कामदेवः मदनः, मन्मयः, मारः, प्रद्युम्नः, कन्दर्य:
7. लक्ष्मी पद्मालया, पद्मा, कमला, त्री, हरिप्रिया
8. गरुडः तार्क्ष्यः, वैनतेयः, खगेश्वरः, नागान्तकः
9. शिवः शम्भु, पशुपतिः, महेश्वरः, शंकरः, चन्द्रशेखरः
10. पार्वती उमा, कात्यायनी, गौरी, हैमवती. शिवा, भवानी
11. गणेशः विनायकः, गणाधिपः, एकदन्तः, तम्बोदरः, गजाननः
12. इन्द्रः मरुत्वान्, मघवा, पुरन्दरः, वासवः, सुरपतिः
13. नारदः तुम्बुरू, भरतः, देवलः, देवर्षिः
14. अमृत पीयूषम्, सुधा, अमिय
15. अग्नि वैश्वानरः, वह्निः, धनञ्जयः, जातवेदा, पावकः
16. यमराजः धर्मराजः, परेतराट्, कृतान्तः, शमनः, कालः
17. वायुः गन्धवाहः, अनिलः, समीरः, मारुतः, समीरण
18. शीघ्रम् त्वरितम्, क्षिप्रम्, द्रुतम्, सत्वर, चपलम्
19. लगातार सतत, अनारत, अश्रान्त, अविरत, अनवरत
20. कुबेरः यक्षराट, धनदः, किन्नरेशः, नरवाहनः श्रीदः
21. आकाश व्योम, पुस्कर, अम्बर, गगन, अनन्त
22. दिशा दिक्, ककुप, काष्ठा, आशा, हरित्
23. मेघः वारिवाहः, बलाहकः, धाराधरः, जलधरः. घनः
24. विद्युत् शम्पा, ऐरावती, क्षणप्रभा. तडित्. चञ्चला
25. चन्द्रमा हिमांशु, चन्द्रः, विधुः, सुधांशु. मृगाङ्कः, शशधरः
26. चाँदनी चन्द्रिका, ज्योत्स्ना, कौमुदी
27. नक्षत्र ऋक्षम्, भं, तारा, तारका, उडु
28. सूर्यः सूरः, आदित्यः, प्रभाकरः, भानु, सविता
29. किरण रश्मि, करः, उस, घृणि, मरीचि
30. काल समयः, दिष्टः, अनेहा
31. दिवसः घसः, दिनम्, अहन्. वासरः
32. रात शर्बरी, निशा, रात्रि, क्षणदा, विभावरी, रजनी
33. पाप पङ्कः, पाप्मा, किल्विषः, कल्मषः, अंहस्, दुष्कृतम्
34. पुण्य धर्मम्, श्रेयम्, सुकृतम्, वृषः
35. हर्ष प्रीति, प्रमदः, प्रमोदः, आमोदः, शातम्, सुखम्
36. कल्याण श्वस्, श्रेयस्, शिव, भद्रं, मङ्गलं, भव्यम्, कुशलं
37. भाग्य दैवमा, दिष्टम्, भागधेयम्, नियति, विधिम्
38. प्राणी चेतन, जन्मी, जन्तुः, जन्युः, शरीरी चित्त,
39. मन चेत, हृदय, स्वान्त, मानस, मनस्
40. बुद्धि मनीषा, धी, प्रज्ञा, मति, प्रेक्षा, चेतना
41. संदेह विचिकित्सा, संशय, द्वापरः
42. स्वीकारना प्रतिज्ञानम्, नियम, आश्रव, अङ्गीकारः
43. मोक्ष मुक्ति, कैवल्य, निर्वाण, अपवर्गः
44. काला रंग कृष्णः, नीलः, असितः, श्यामः, श्यामलः, मेचकः
45. सरस्वती वाणी, ब्राह्मी, भारती, भाषा, गी, वाक्
46. बोली व्याहारः, उक्ति, लपित, भाषित, वचन, वचस्
47. समाचारः वार्ता, प्रवृत्ति, वृत्तान्तः, उदन्तः
48. निन्दा अवर्ण, आक्षेप, निर्वाद, परीवाद, उपक्रोशः
49. शब्द निनादः ध्वनिः, ध्वानः, रवः, निर्घोषः
50. नृत्य नटन, नाट्य, लास्य, नर्तन
51. अपमान अनादरः, परिभव, रीठा, अवमानना, अवज्ञा, अवहेलन
52. लज्जा मन्दाक्ष, त्रपा, व्रीडा, ही
53. क्रोध कोपः, अमर्षः, रोषः, प्रतिधा
54. इच्छा काङ्क्षा, स्पृहा, ईहा, वाञ्च्छा, लिप्सा, मनोरथः
55. कपट व्याज, दम्भ, उपधि, कैतवम्, निकृति
56. खेल कौतूहल, कौतुक, कुतुक, कुतूहलम्
57. निद्रा शयन, स्वाप, स्वप्न, संवेशः
58. स्वभाव संसिद्धि, प्रकृति, स्वभावः, निसर्गः
59. उत्सव क्षणः, उद्धर्षः, महः, उद्धवः
60. विवर कुहर, शुषिर, बिल, छिद्र, रन्ध्र, वपा
61. साँप सर्पः, भुजंगः, अहिः, विषधरः, चक्री, व्याल
62. नरक नारकः, निरयः, दुर्गति.
63. समुद्र सिंधु, पारावारः, रत्नाकरः, सागरः
64. पानी वारि, सलिल, जलम्, पय, जीवन, उदक, तोय
65. मछली झष, मीन, मत्स्य, अंडज, विसार, शकुली
66. नदी तटिनी, शैवालिनी, निम्नगा, आपगा, सरिता
67. गंगा विष्णुपदी, जह्नतनया, भागीरथी, त्रिपथगा
68. यमुना कालिन्दी, सूर्यतनया, शमनस्वसा
69. नर्मदा रेवा, सोमोद्भवा, मेकलकन्यका
70. कमल राजीव, पुष्कर, सरसीरुह, अरविन्द, जलज

 

 
Spread the love

2 thoughts on “संस्कृत के प्रमुख 500 पर्यायवाची शब्द

  1. Thank you so much mam 👏👌
    Aap duniya ki sabse achhi teacher ho
    Kyuki aapko pta ho jata hai hum log ko dikkat kha ja rhi
    Pta hai mam ,mai Aap jaise hi teacher banana chahati ho
    🌹🌹👆

  2. Thanks you so much Ma’am aap ne bhut achchee notes bnaye h 👏👏👏🙏
    Ma’am Lekin download kese karna. h

Leave a Reply

Your email address will not be published. Required fields are marked *

You cannot copy content of this page